वांछित मन्त्र चुनें

कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य न॑: सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ । नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥

अंग्रेज़ी लिप्यंतरण

kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha | nābhā yatra prathamaṁ saṁnasāmahe tatra jāmitvam aditir dadhātu naḥ ||

पद पाठ

कु॒वित् । अ॒ङ्ग । प्रति॑ । यथा॑ । चि॒त् । अ॒स्य । नः॒ । स॒ऽजा॒त्य॑स्य । म॒रु॒तः॒ । बुबो॑धथ । नाभा॑ । यत्र॑ । प्र॒थ॒मम् । स॒म्ऽनसा॑महे । तत्र॑ । जा॒मि॒ऽत्वम् । अदि॑तिः । द॒धा॒तु॒ । नः॒ ॥ १०.६४.१३

ऋग्वेद » मण्डल:10» सूक्त:64» मन्त्र:13 | अष्टक:8» अध्याय:2» वर्ग:8» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अङ्ग मरुत) हे जीवन्मुक्तो ! (अस्य सजात्यस्य नः) इस परमात्मा का हमारे साथ बहुत प्रकार से सम्बन्धभाव हो-मोक्ष में (यथा चित्) जिस साधन से, वह (प्रति बुबोधथ) हमें बतलाओ (यत्र नाभा) जिस बन्धन में या सम्बन्ध के होने पर (प्रथमं संनसामहे) प्रमुख सुख को प्राप्त करें (तत्र-अदितिः) उस मोक्ष में अखण्डित एकरस अविनश्वर परमात्मा (नः-जामित्वं दधातु) हमारे लिए सुखभोग सम्बन्ध को धारण कराये ॥१३॥
भावार्थभाषाः - जीवन्मुक्त विद्वानों के पास जाकर वह ज्ञानग्रहण करना चाहिए, जिससे परमात्मा के साथ स्थायी सम्बन्ध बन जावे। वह अपना सम्बन्धी बनाकर मोक्ष का प्रमुख सुख दे सके और सदा विद्वानों का सहयोग मिलता रहे ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अङ्ग मरुत) हे जीवन्मुक्ताः ! (अस्य सजात्यस्य नः) अस्य परमात्मनोऽस्माकं बहुः समान-सम्बन्धभावः प्रथमार्थे षष्ठी व्यत्ययेन स्यात्-मोक्षे (यथा चित्) येनापि साधनेन (प्रति बुबोधथ) प्रति ज्ञापयथ (यत्र नाभा) यस्मिन् नहने बन्धने सम्बन्धे योगे (प्रथमं संनसामहे) प्रमुखं प्रतमं सुखं प्राप्नुमः “नसतिराप्नोतिकर्मा” [निरु० ७।१७] “नसते गतिकर्मा” [निघ० २।१४] (तत्र-अदितिः) तस्मिनखण्डित एकरसोऽविनश्वरः परमात्मा (नः-जामित्वं दधातु) अस्मभ्यं सुखभोगसम्बन्धं धारयतु ॥१३॥